Declension table of ?strīmukhamadhudohada

Deva

MasculineSingularDualPlural
Nominativestrīmukhamadhudohadaḥ strīmukhamadhudohadau strīmukhamadhudohadāḥ
Vocativestrīmukhamadhudohada strīmukhamadhudohadau strīmukhamadhudohadāḥ
Accusativestrīmukhamadhudohadam strīmukhamadhudohadau strīmukhamadhudohadān
Instrumentalstrīmukhamadhudohadena strīmukhamadhudohadābhyām strīmukhamadhudohadaiḥ strīmukhamadhudohadebhiḥ
Dativestrīmukhamadhudohadāya strīmukhamadhudohadābhyām strīmukhamadhudohadebhyaḥ
Ablativestrīmukhamadhudohadāt strīmukhamadhudohadābhyām strīmukhamadhudohadebhyaḥ
Genitivestrīmukhamadhudohadasya strīmukhamadhudohadayoḥ strīmukhamadhudohadānām
Locativestrīmukhamadhudohade strīmukhamadhudohadayoḥ strīmukhamadhudohadeṣu

Compound strīmukhamadhudohada -

Adverb -strīmukhamadhudohadam -strīmukhamadhudohadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria