Declension table of ?strīmmanya

Deva

MasculineSingularDualPlural
Nominativestrīmmanyaḥ strīmmanyau strīmmanyāḥ
Vocativestrīmmanya strīmmanyau strīmmanyāḥ
Accusativestrīmmanyam strīmmanyau strīmmanyān
Instrumentalstrīmmanyena strīmmanyābhyām strīmmanyaiḥ strīmmanyebhiḥ
Dativestrīmmanyāya strīmmanyābhyām strīmmanyebhyaḥ
Ablativestrīmmanyāt strīmmanyābhyām strīmmanyebhyaḥ
Genitivestrīmmanyasya strīmmanyayoḥ strīmmanyānām
Locativestrīmmanye strīmmanyayoḥ strīmmanyeṣu

Compound strīmmanya -

Adverb -strīmmanyam -strīmmanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria