Declension table of ?strīmat

Deva

MasculineSingularDualPlural
Nominativestrīmān strīmantau strīmantaḥ
Vocativestrīman strīmantau strīmantaḥ
Accusativestrīmantam strīmantau strīmataḥ
Instrumentalstrīmatā strīmadbhyām strīmadbhiḥ
Dativestrīmate strīmadbhyām strīmadbhyaḥ
Ablativestrīmataḥ strīmadbhyām strīmadbhyaḥ
Genitivestrīmataḥ strīmatoḥ strīmatām
Locativestrīmati strīmatoḥ strīmatsu

Compound strīmat -

Adverb -strīmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria