Declension table of ?strīmadhya

Deva

NeuterSingularDualPlural
Nominativestrīmadhyam strīmadhye strīmadhyāni
Vocativestrīmadhya strīmadhye strīmadhyāni
Accusativestrīmadhyam strīmadhye strīmadhyāni
Instrumentalstrīmadhyena strīmadhyābhyām strīmadhyaiḥ
Dativestrīmadhyāya strīmadhyābhyām strīmadhyebhyaḥ
Ablativestrīmadhyāt strīmadhyābhyām strīmadhyebhyaḥ
Genitivestrīmadhyasya strīmadhyayoḥ strīmadhyānām
Locativestrīmadhye strīmadhyayoḥ strīmadhyeṣu

Compound strīmadhya -

Adverb -strīmadhyam -strīmadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria