Declension table of ?strīliṅgavartinī

Deva

FeminineSingularDualPlural
Nominativestrīliṅgavartinī strīliṅgavartinyau strīliṅgavartinyaḥ
Vocativestrīliṅgavartini strīliṅgavartinyau strīliṅgavartinyaḥ
Accusativestrīliṅgavartinīm strīliṅgavartinyau strīliṅgavartinīḥ
Instrumentalstrīliṅgavartinyā strīliṅgavartinībhyām strīliṅgavartinībhiḥ
Dativestrīliṅgavartinyai strīliṅgavartinībhyām strīliṅgavartinībhyaḥ
Ablativestrīliṅgavartinyāḥ strīliṅgavartinībhyām strīliṅgavartinībhyaḥ
Genitivestrīliṅgavartinyāḥ strīliṅgavartinyoḥ strīliṅgavartinīnām
Locativestrīliṅgavartinyām strīliṅgavartinyoḥ strīliṅgavartinīṣu

Compound strīliṅgavartini - strīliṅgavartinī -

Adverb -strīliṅgavartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria