Declension table of ?strīliṅgatva

Deva

NeuterSingularDualPlural
Nominativestrīliṅgatvam strīliṅgatve strīliṅgatvāni
Vocativestrīliṅgatva strīliṅgatve strīliṅgatvāni
Accusativestrīliṅgatvam strīliṅgatve strīliṅgatvāni
Instrumentalstrīliṅgatvena strīliṅgatvābhyām strīliṅgatvaiḥ
Dativestrīliṅgatvāya strīliṅgatvābhyām strīliṅgatvebhyaḥ
Ablativestrīliṅgatvāt strīliṅgatvābhyām strīliṅgatvebhyaḥ
Genitivestrīliṅgatvasya strīliṅgatvayoḥ strīliṅgatvānām
Locativestrīliṅgatve strīliṅgatvayoḥ strīliṅgatveṣu

Compound strīliṅgatva -

Adverb -strīliṅgatvam -strīliṅgatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria