Declension table of strīliṅga

Deva

MasculineSingularDualPlural
Nominativestrīliṅgaḥ strīliṅgau strīliṅgāḥ
Vocativestrīliṅga strīliṅgau strīliṅgāḥ
Accusativestrīliṅgam strīliṅgau strīliṅgān
Instrumentalstrīliṅgena strīliṅgābhyām strīliṅgaiḥ strīliṅgebhiḥ
Dativestrīliṅgāya strīliṅgābhyām strīliṅgebhyaḥ
Ablativestrīliṅgāt strīliṅgābhyām strīliṅgebhyaḥ
Genitivestrīliṅgasya strīliṅgayoḥ strīliṅgānām
Locativestrīliṅge strīliṅgayoḥ strīliṅgeṣu

Compound strīliṅga -

Adverb -strīliṅgam -strīliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria