Declension table of ?strīlampaṭa

Deva

MasculineSingularDualPlural
Nominativestrīlampaṭaḥ strīlampaṭau strīlampaṭāḥ
Vocativestrīlampaṭa strīlampaṭau strīlampaṭāḥ
Accusativestrīlampaṭam strīlampaṭau strīlampaṭān
Instrumentalstrīlampaṭena strīlampaṭābhyām strīlampaṭaiḥ strīlampaṭebhiḥ
Dativestrīlampaṭāya strīlampaṭābhyām strīlampaṭebhyaḥ
Ablativestrīlampaṭāt strīlampaṭābhyām strīlampaṭebhyaḥ
Genitivestrīlampaṭasya strīlampaṭayoḥ strīlampaṭānām
Locativestrīlampaṭe strīlampaṭayoḥ strīlampaṭeṣu

Compound strīlampaṭa -

Adverb -strīlampaṭam -strīlampaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria