Declension table of ?strīlakṣaṇavidā

Deva

FeminineSingularDualPlural
Nominativestrīlakṣaṇavidā strīlakṣaṇavide strīlakṣaṇavidāḥ
Vocativestrīlakṣaṇavide strīlakṣaṇavide strīlakṣaṇavidāḥ
Accusativestrīlakṣaṇavidām strīlakṣaṇavide strīlakṣaṇavidāḥ
Instrumentalstrīlakṣaṇavidayā strīlakṣaṇavidābhyām strīlakṣaṇavidābhiḥ
Dativestrīlakṣaṇavidāyai strīlakṣaṇavidābhyām strīlakṣaṇavidābhyaḥ
Ablativestrīlakṣaṇavidāyāḥ strīlakṣaṇavidābhyām strīlakṣaṇavidābhyaḥ
Genitivestrīlakṣaṇavidāyāḥ strīlakṣaṇavidayoḥ strīlakṣaṇavidānām
Locativestrīlakṣaṇavidāyām strīlakṣaṇavidayoḥ strīlakṣaṇavidāsu

Adverb -strīlakṣaṇavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria