Declension table of ?strīlakṣaṇavid

Deva

NeuterSingularDualPlural
Nominativestrīlakṣaṇavit strīlakṣaṇavidī strīlakṣaṇavindi
Vocativestrīlakṣaṇavit strīlakṣaṇavidī strīlakṣaṇavindi
Accusativestrīlakṣaṇavit strīlakṣaṇavidī strīlakṣaṇavindi
Instrumentalstrīlakṣaṇavidā strīlakṣaṇavidbhyām strīlakṣaṇavidbhiḥ
Dativestrīlakṣaṇavide strīlakṣaṇavidbhyām strīlakṣaṇavidbhyaḥ
Ablativestrīlakṣaṇavidaḥ strīlakṣaṇavidbhyām strīlakṣaṇavidbhyaḥ
Genitivestrīlakṣaṇavidaḥ strīlakṣaṇavidoḥ strīlakṣaṇavidām
Locativestrīlakṣaṇavidi strīlakṣaṇavidoḥ strīlakṣaṇavitsu

Compound strīlakṣaṇavit -

Adverb -strīlakṣaṇavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria