Declension table of ?strīlakṣaṇavid

Deva

MasculineSingularDualPlural
Nominativestrīlakṣaṇavit strīlakṣaṇavidau strīlakṣaṇavidaḥ
Vocativestrīlakṣaṇavit strīlakṣaṇavidau strīlakṣaṇavidaḥ
Accusativestrīlakṣaṇavidam strīlakṣaṇavidau strīlakṣaṇavidaḥ
Instrumentalstrīlakṣaṇavidā strīlakṣaṇavidbhyām strīlakṣaṇavidbhiḥ
Dativestrīlakṣaṇavide strīlakṣaṇavidbhyām strīlakṣaṇavidbhyaḥ
Ablativestrīlakṣaṇavidaḥ strīlakṣaṇavidbhyām strīlakṣaṇavidbhyaḥ
Genitivestrīlakṣaṇavidaḥ strīlakṣaṇavidoḥ strīlakṣaṇavidām
Locativestrīlakṣaṇavidi strīlakṣaṇavidoḥ strīlakṣaṇavitsu

Compound strīlakṣaṇavit -

Adverb -strīlakṣaṇavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria