Declension table of ?strījātakapaddhati

Deva

FeminineSingularDualPlural
Nominativestrījātakapaddhatiḥ strījātakapaddhatī strījātakapaddhatayaḥ
Vocativestrījātakapaddhate strījātakapaddhatī strījātakapaddhatayaḥ
Accusativestrījātakapaddhatim strījātakapaddhatī strījātakapaddhatīḥ
Instrumentalstrījātakapaddhatyā strījātakapaddhatibhyām strījātakapaddhatibhiḥ
Dativestrījātakapaddhatyai strījātakapaddhataye strījātakapaddhatibhyām strījātakapaddhatibhyaḥ
Ablativestrījātakapaddhatyāḥ strījātakapaddhateḥ strījātakapaddhatibhyām strījātakapaddhatibhyaḥ
Genitivestrījātakapaddhatyāḥ strījātakapaddhateḥ strījātakapaddhatyoḥ strījātakapaddhatīnām
Locativestrījātakapaddhatyām strījātakapaddhatau strījātakapaddhatyoḥ strījātakapaddhatiṣu

Compound strījātakapaddhati -

Adverb -strījātakapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria