Declension table of ?strīhatyā

Deva

FeminineSingularDualPlural
Nominativestrīhatyā strīhatye strīhatyāḥ
Vocativestrīhatye strīhatye strīhatyāḥ
Accusativestrīhatyām strīhatye strīhatyāḥ
Instrumentalstrīhatyayā strīhatyābhyām strīhatyābhiḥ
Dativestrīhatyāyai strīhatyābhyām strīhatyābhyaḥ
Ablativestrīhatyāyāḥ strīhatyābhyām strīhatyābhyaḥ
Genitivestrīhatyāyāḥ strīhatyayoḥ strīhatyānām
Locativestrīhatyāyām strīhatyayoḥ strīhatyāsu

Adverb -strīhatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria