Declension table of ?strīhantṛ

Deva

MasculineSingularDualPlural
Nominativestrīhantā strīhantārau strīhantāraḥ
Vocativestrīhantaḥ strīhantārau strīhantāraḥ
Accusativestrīhantāram strīhantārau strīhantṝn
Instrumentalstrīhantrā strīhantṛbhyām strīhantṛbhiḥ
Dativestrīhantre strīhantṛbhyām strīhantṛbhyaḥ
Ablativestrīhantuḥ strīhantṛbhyām strīhantṛbhyaḥ
Genitivestrīhantuḥ strīhantroḥ strīhantṝṇām
Locativestrīhantari strīhantroḥ strīhantṛṣu

Compound strīhantṛ -

Adverb -strīhantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria