Declension table of ?strīghātaka

Deva

NeuterSingularDualPlural
Nominativestrīghātakam strīghātake strīghātakāni
Vocativestrīghātaka strīghātake strīghātakāni
Accusativestrīghātakam strīghātake strīghātakāni
Instrumentalstrīghātakena strīghātakābhyām strīghātakaiḥ
Dativestrīghātakāya strīghātakābhyām strīghātakebhyaḥ
Ablativestrīghātakāt strīghātakābhyām strīghātakebhyaḥ
Genitivestrīghātakasya strīghātakayoḥ strīghātakānām
Locativestrīghātake strīghātakayoḥ strīghātakeṣu

Compound strīghātaka -

Adverb -strīghātakam -strīghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria