Declension table of ?strīghātaka

Deva

MasculineSingularDualPlural
Nominativestrīghātakaḥ strīghātakau strīghātakāḥ
Vocativestrīghātaka strīghātakau strīghātakāḥ
Accusativestrīghātakam strīghātakau strīghātakān
Instrumentalstrīghātakena strīghātakābhyām strīghātakaiḥ strīghātakebhiḥ
Dativestrīghātakāya strīghātakābhyām strīghātakebhyaḥ
Ablativestrīghātakāt strīghātakābhyām strīghātakebhyaḥ
Genitivestrīghātakasya strīghātakayoḥ strīghātakānām
Locativestrīghātake strīghātakayoḥ strīghātakeṣu

Compound strīghātaka -

Adverb -strīghātakam -strīghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria