Declension table of ?strīgamanīya

Deva

NeuterSingularDualPlural
Nominativestrīgamanīyam strīgamanīye strīgamanīyāni
Vocativestrīgamanīya strīgamanīye strīgamanīyāni
Accusativestrīgamanīyam strīgamanīye strīgamanīyāni
Instrumentalstrīgamanīyena strīgamanīyābhyām strīgamanīyaiḥ
Dativestrīgamanīyāya strīgamanīyābhyām strīgamanīyebhyaḥ
Ablativestrīgamanīyāt strīgamanīyābhyām strīgamanīyebhyaḥ
Genitivestrīgamanīyasya strīgamanīyayoḥ strīgamanīyānām
Locativestrīgamanīye strīgamanīyayoḥ strīgamanīyeṣu

Compound strīgamanīya -

Adverb -strīgamanīyam -strīgamanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria