Declension table of ?strīgamana

Deva

NeuterSingularDualPlural
Nominativestrīgamanam strīgamane strīgamanāni
Vocativestrīgamana strīgamane strīgamanāni
Accusativestrīgamanam strīgamane strīgamanāni
Instrumentalstrīgamanena strīgamanābhyām strīgamanaiḥ
Dativestrīgamanāya strīgamanābhyām strīgamanebhyaḥ
Ablativestrīgamanāt strīgamanābhyām strīgamanebhyaḥ
Genitivestrīgamanasya strīgamanayoḥ strīgamanānām
Locativestrīgamane strīgamanayoḥ strīgamaneṣu

Compound strīgamana -

Adverb -strīgamanam -strīgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria