Declension table of ?strīdhūrtaka

Deva

NeuterSingularDualPlural
Nominativestrīdhūrtakam strīdhūrtake strīdhūrtakāni
Vocativestrīdhūrtaka strīdhūrtake strīdhūrtakāni
Accusativestrīdhūrtakam strīdhūrtake strīdhūrtakāni
Instrumentalstrīdhūrtakena strīdhūrtakābhyām strīdhūrtakaiḥ
Dativestrīdhūrtakāya strīdhūrtakābhyām strīdhūrtakebhyaḥ
Ablativestrīdhūrtakāt strīdhūrtakābhyām strīdhūrtakebhyaḥ
Genitivestrīdhūrtakasya strīdhūrtakayoḥ strīdhūrtakānām
Locativestrīdhūrtake strīdhūrtakayoḥ strīdhūrtakeṣu

Compound strīdhūrtaka -

Adverb -strīdhūrtakam -strīdhūrtakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria