Declension table of ?strīdhūrta

Deva

MasculineSingularDualPlural
Nominativestrīdhūrtaḥ strīdhūrtau strīdhūrtāḥ
Vocativestrīdhūrta strīdhūrtau strīdhūrtāḥ
Accusativestrīdhūrtam strīdhūrtau strīdhūrtān
Instrumentalstrīdhūrtena strīdhūrtābhyām strīdhūrtaiḥ strīdhūrtebhiḥ
Dativestrīdhūrtāya strīdhūrtābhyām strīdhūrtebhyaḥ
Ablativestrīdhūrtāt strīdhūrtābhyām strīdhūrtebhyaḥ
Genitivestrīdhūrtasya strīdhūrtayoḥ strīdhūrtānām
Locativestrīdhūrte strīdhūrtayoḥ strīdhūrteṣu

Compound strīdhūrta -

Adverb -strīdhūrtam -strīdhūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria