Declension table of ?strīdharmayoga

Deva

MasculineSingularDualPlural
Nominativestrīdharmayogaḥ strīdharmayogau strīdharmayogāḥ
Vocativestrīdharmayoga strīdharmayogau strīdharmayogāḥ
Accusativestrīdharmayogam strīdharmayogau strīdharmayogān
Instrumentalstrīdharmayogeṇa strīdharmayogābhyām strīdharmayogaiḥ strīdharmayogebhiḥ
Dativestrīdharmayogāya strīdharmayogābhyām strīdharmayogebhyaḥ
Ablativestrīdharmayogāt strīdharmayogābhyām strīdharmayogebhyaḥ
Genitivestrīdharmayogasya strīdharmayogayoḥ strīdharmayogāṇām
Locativestrīdharmayoge strīdharmayogayoḥ strīdharmayogeṣu

Compound strīdharmayoga -

Adverb -strīdharmayogam -strīdharmayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria