Declension table of ?strīdharmapaddhati

Deva

FeminineSingularDualPlural
Nominativestrīdharmapaddhatiḥ strīdharmapaddhatī strīdharmapaddhatayaḥ
Vocativestrīdharmapaddhate strīdharmapaddhatī strīdharmapaddhatayaḥ
Accusativestrīdharmapaddhatim strīdharmapaddhatī strīdharmapaddhatīḥ
Instrumentalstrīdharmapaddhatyā strīdharmapaddhatibhyām strīdharmapaddhatibhiḥ
Dativestrīdharmapaddhatyai strīdharmapaddhataye strīdharmapaddhatibhyām strīdharmapaddhatibhyaḥ
Ablativestrīdharmapaddhatyāḥ strīdharmapaddhateḥ strīdharmapaddhatibhyām strīdharmapaddhatibhyaḥ
Genitivestrīdharmapaddhatyāḥ strīdharmapaddhateḥ strīdharmapaddhatyoḥ strīdharmapaddhatīnām
Locativestrīdharmapaddhatyām strīdharmapaddhatau strīdharmapaddhatyoḥ strīdharmapaddhatiṣu

Compound strīdharmapaddhati -

Adverb -strīdharmapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria