Declension table of strīdhana

Deva

NeuterSingularDualPlural
Nominativestrīdhanam strīdhane strīdhanāni
Vocativestrīdhana strīdhane strīdhanāni
Accusativestrīdhanam strīdhane strīdhanāni
Instrumentalstrīdhanena strīdhanābhyām strīdhanaiḥ
Dativestrīdhanāya strīdhanābhyām strīdhanebhyaḥ
Ablativestrīdhanāt strīdhanābhyām strīdhanebhyaḥ
Genitivestrīdhanasya strīdhanayoḥ strīdhanānām
Locativestrīdhane strīdhanayoḥ strīdhaneṣu

Compound strīdhana -

Adverb -strīdhanam -strīdhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria