Declension table of ?strībuddhi

Deva

FeminineSingularDualPlural
Nominativestrībuddhiḥ strībuddhī strībuddhayaḥ
Vocativestrībuddhe strībuddhī strībuddhayaḥ
Accusativestrībuddhim strībuddhī strībuddhīḥ
Instrumentalstrībuddhyā strībuddhibhyām strībuddhibhiḥ
Dativestrībuddhyai strībuddhaye strībuddhibhyām strībuddhibhyaḥ
Ablativestrībuddhyāḥ strībuddheḥ strībuddhibhyām strībuddhibhyaḥ
Genitivestrībuddhyāḥ strībuddheḥ strībuddhyoḥ strībuddhīnām
Locativestrībuddhyām strībuddhau strībuddhyoḥ strībuddhiṣu

Compound strībuddhi -

Adverb -strībuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria