Declension table of ?strībhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativestrībhūṣaṇam strībhūṣaṇe strībhūṣaṇāni
Vocativestrībhūṣaṇa strībhūṣaṇe strībhūṣaṇāni
Accusativestrībhūṣaṇam strībhūṣaṇe strībhūṣaṇāni
Instrumentalstrībhūṣaṇena strībhūṣaṇābhyām strībhūṣaṇaiḥ
Dativestrībhūṣaṇāya strībhūṣaṇābhyām strībhūṣaṇebhyaḥ
Ablativestrībhūṣaṇāt strībhūṣaṇābhyām strībhūṣaṇebhyaḥ
Genitivestrībhūṣaṇasya strībhūṣaṇayoḥ strībhūṣaṇānām
Locativestrībhūṣaṇe strībhūṣaṇayoḥ strībhūṣaṇeṣu

Compound strībhūṣaṇa -

Adverb -strībhūṣaṇam -strībhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria