Declension table of ?strībhoga

Deva

MasculineSingularDualPlural
Nominativestrībhogaḥ strībhogau strībhogāḥ
Vocativestrībhoga strībhogau strībhogāḥ
Accusativestrībhogam strībhogau strībhogān
Instrumentalstrībhogeṇa strībhogābhyām strībhogaiḥ strībhogebhiḥ
Dativestrībhogāya strībhogābhyām strībhogebhyaḥ
Ablativestrībhogāt strībhogābhyām strībhogebhyaḥ
Genitivestrībhogasya strībhogayoḥ strībhogāṇām
Locativestrībhoge strībhogayoḥ strībhogeṣu

Compound strībhoga -

Adverb -strībhogam -strībhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria