Declension table of ?strībhāgā

Deva

FeminineSingularDualPlural
Nominativestrībhāgā strībhāge strībhāgāḥ
Vocativestrībhāge strībhāge strībhāgāḥ
Accusativestrībhāgām strībhāge strībhāgāḥ
Instrumentalstrībhāgayā strībhāgābhyām strībhāgābhiḥ
Dativestrībhāgāyai strībhāgābhyām strībhāgābhyaḥ
Ablativestrībhāgāyāḥ strībhāgābhyām strībhāgābhyaḥ
Genitivestrībhāgāyāḥ strībhāgayoḥ strībhāgāṇām
Locativestrībhāgāyām strībhāgayoḥ strībhāgāsu

Adverb -strībhāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria