Declension table of ?strībhāga

Deva

MasculineSingularDualPlural
Nominativestrībhāgaḥ strībhāgau strībhāgāḥ
Vocativestrībhāga strībhāgau strībhāgāḥ
Accusativestrībhāgam strībhāgau strībhāgān
Instrumentalstrībhāgeṇa strībhāgābhyām strībhāgaiḥ strībhāgebhiḥ
Dativestrībhāgāya strībhāgābhyām strībhāgebhyaḥ
Ablativestrībhāgāt strībhāgābhyām strībhāgebhyaḥ
Genitivestrībhāgasya strībhāgayoḥ strībhāgāṇām
Locativestrībhāge strībhāgayoḥ strībhāgeṣu

Compound strībhāga -

Adverb -strībhāgam -strībhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria