Declension table of ?strībādhya

Deva

NeuterSingularDualPlural
Nominativestrībādhyam strībādhye strībādhyāni
Vocativestrībādhya strībādhye strībādhyāni
Accusativestrībādhyam strībādhye strībādhyāni
Instrumentalstrībādhyena strībādhyābhyām strībādhyaiḥ
Dativestrībādhyāya strībādhyābhyām strībādhyebhyaḥ
Ablativestrībādhyāt strībādhyābhyām strībādhyebhyaḥ
Genitivestrībādhyasya strībādhyayoḥ strībādhyānām
Locativestrībādhye strībādhyayoḥ strībādhyeṣu

Compound strībādhya -

Adverb -strībādhyam -strībādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria