Declension table of ?strībādhya

Deva

MasculineSingularDualPlural
Nominativestrībādhyaḥ strībādhyau strībādhyāḥ
Vocativestrībādhya strībādhyau strībādhyāḥ
Accusativestrībādhyam strībādhyau strībādhyān
Instrumentalstrībādhyena strībādhyābhyām strībādhyaiḥ strībādhyebhiḥ
Dativestrībādhyāya strībādhyābhyām strībādhyebhyaḥ
Ablativestrībādhyāt strībādhyābhyām strībādhyebhyaḥ
Genitivestrībādhyasya strībādhyayoḥ strībādhyānām
Locativestrībādhye strībādhyayoḥ strībādhyeṣu

Compound strībādhya -

Adverb -strībādhyam -strībādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria