Declension table of ?strīṣūya

Deva

NeuterSingularDualPlural
Nominativestrīṣūyam strīṣūye strīṣūyāṇi
Vocativestrīṣūya strīṣūye strīṣūyāṇi
Accusativestrīṣūyam strīṣūye strīṣūyāṇi
Instrumentalstrīṣūyeṇa strīṣūyābhyām strīṣūyaiḥ
Dativestrīṣūyāya strīṣūyābhyām strīṣūyebhyaḥ
Ablativestrīṣūyāt strīṣūyābhyām strīṣūyebhyaḥ
Genitivestrīṣūyasya strīṣūyayoḥ strīṣūyāṇām
Locativestrīṣūye strīṣūyayoḥ strīṣūyeṣu

Compound strīṣūya -

Adverb -strīṣūyam -strīṣūyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria