Declension table of ?strīṣaṃsāda

Deva

MasculineSingularDualPlural
Nominativestrīṣaṃsādaḥ strīṣaṃsādau strīṣaṃsādāḥ
Vocativestrīṣaṃsāda strīṣaṃsādau strīṣaṃsādāḥ
Accusativestrīṣaṃsādam strīṣaṃsādau strīṣaṃsādān
Instrumentalstrīṣaṃsādena strīṣaṃsādābhyām strīṣaṃsādaiḥ strīṣaṃsādebhiḥ
Dativestrīṣaṃsādāya strīṣaṃsādābhyām strīṣaṃsādebhyaḥ
Ablativestrīṣaṃsādāt strīṣaṃsādābhyām strīṣaṃsādebhyaḥ
Genitivestrīṣaṃsādasya strīṣaṃsādayoḥ strīṣaṃsādānām
Locativestrīṣaṃsāde strīṣaṃsādayoḥ strīṣaṃsādeṣu

Compound strīṣaṃsāda -

Adverb -strīṣaṃsādam -strīṣaṃsādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria