Declension table of stotrīya

Deva

MasculineSingularDualPlural
Nominativestotrīyaḥ stotrīyau stotrīyāḥ
Vocativestotrīya stotrīyau stotrīyāḥ
Accusativestotrīyam stotrīyau stotrīyān
Instrumentalstotrīyeṇa stotrīyābhyām stotrīyaiḥ stotrīyebhiḥ
Dativestotrīyāya stotrīyābhyām stotrīyebhyaḥ
Ablativestotrīyāt stotrīyābhyām stotrīyebhyaḥ
Genitivestotrīyasya stotrīyayoḥ stotrīyāṇām
Locativestotrīye stotrīyayoḥ stotrīyeṣu

Compound stotrīya -

Adverb -stotrīyam -stotrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria