Declension table of ?stotravyākhyā

Deva

FeminineSingularDualPlural
Nominativestotravyākhyā stotravyākhye stotravyākhyāḥ
Vocativestotravyākhye stotravyākhye stotravyākhyāḥ
Accusativestotravyākhyām stotravyākhye stotravyākhyāḥ
Instrumentalstotravyākhyayā stotravyākhyābhyām stotravyākhyābhiḥ
Dativestotravyākhyāyai stotravyākhyābhyām stotravyākhyābhyaḥ
Ablativestotravyākhyāyāḥ stotravyākhyābhyām stotravyākhyābhyaḥ
Genitivestotravyākhyāyāḥ stotravyākhyayoḥ stotravyākhyāṇām
Locativestotravyākhyāyām stotravyākhyayoḥ stotravyākhyāsu

Adverb -stotravyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria