Declension table of ?stotrapāṭha

Deva

MasculineSingularDualPlural
Nominativestotrapāṭhaḥ stotrapāṭhau stotrapāṭhāḥ
Vocativestotrapāṭha stotrapāṭhau stotrapāṭhāḥ
Accusativestotrapāṭham stotrapāṭhau stotrapāṭhān
Instrumentalstotrapāṭhena stotrapāṭhābhyām stotrapāṭhaiḥ stotrapāṭhebhiḥ
Dativestotrapāṭhāya stotrapāṭhābhyām stotrapāṭhebhyaḥ
Ablativestotrapāṭhāt stotrapāṭhābhyām stotrapāṭhebhyaḥ
Genitivestotrapāṭhasya stotrapāṭhayoḥ stotrapāṭhānām
Locativestotrapāṭhe stotrapāṭhayoḥ stotrapāṭheṣu

Compound stotrapāṭha -

Adverb -stotrapāṭham -stotrapāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria