Declension table of ?stotrāvalī

Deva

FeminineSingularDualPlural
Nominativestotrāvalī stotrāvalyau stotrāvalyaḥ
Vocativestotrāvali stotrāvalyau stotrāvalyaḥ
Accusativestotrāvalīm stotrāvalyau stotrāvalīḥ
Instrumentalstotrāvalyā stotrāvalībhyām stotrāvalībhiḥ
Dativestotrāvalyai stotrāvalībhyām stotrāvalībhyaḥ
Ablativestotrāvalyāḥ stotrāvalībhyām stotrāvalībhyaḥ
Genitivestotrāvalyāḥ stotrāvalyoḥ stotrāvalīnām
Locativestotrāvalyām stotrāvalyoḥ stotrāvalīṣu

Compound stotrāvali - stotrāvalī -

Adverb -stotrāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria