Declension table of ?stotrādipāṭha

Deva

MasculineSingularDualPlural
Nominativestotrādipāṭhaḥ stotrādipāṭhau stotrādipāṭhāḥ
Vocativestotrādipāṭha stotrādipāṭhau stotrādipāṭhāḥ
Accusativestotrādipāṭham stotrādipāṭhau stotrādipāṭhān
Instrumentalstotrādipāṭhena stotrādipāṭhābhyām stotrādipāṭhaiḥ stotrādipāṭhebhiḥ
Dativestotrādipāṭhāya stotrādipāṭhābhyām stotrādipāṭhebhyaḥ
Ablativestotrādipāṭhāt stotrādipāṭhābhyām stotrādipāṭhebhyaḥ
Genitivestotrādipāṭhasya stotrādipāṭhayoḥ stotrādipāṭhānām
Locativestotrādipāṭhe stotrādipāṭhayoḥ stotrādipāṭheṣu

Compound stotrādipāṭha -

Adverb -stotrādipāṭham -stotrādipāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria