Declension table of ?stotavya

Deva

NeuterSingularDualPlural
Nominativestotavyam stotavye stotavyāni
Vocativestotavya stotavye stotavyāni
Accusativestotavyam stotavye stotavyāni
Instrumentalstotavyena stotavyābhyām stotavyaiḥ
Dativestotavyāya stotavyābhyām stotavyebhyaḥ
Ablativestotavyāt stotavyābhyām stotavyebhyaḥ
Genitivestotavyasya stotavyayoḥ stotavyānām
Locativestotavye stotavyayoḥ stotavyeṣu

Compound stotavya -

Adverb -stotavyam -stotavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria