Declension table of ?stotavya

Deva

MasculineSingularDualPlural
Nominativestotavyaḥ stotavyau stotavyāḥ
Vocativestotavya stotavyau stotavyāḥ
Accusativestotavyam stotavyau stotavyān
Instrumentalstotavyena stotavyābhyām stotavyaiḥ stotavyebhiḥ
Dativestotavyāya stotavyābhyām stotavyebhyaḥ
Ablativestotavyāt stotavyābhyām stotavyebhyaḥ
Genitivestotavyasya stotavyayoḥ stotavyānām
Locativestotavye stotavyayoḥ stotavyeṣu

Compound stotavya -

Adverb -stotavyam -stotavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria