Declension table of ?stotṛ

Deva

NeuterSingularDualPlural
Nominativestotṛ stotṛṇī stotṝṇi
Vocativestotṛ stotṛṇī stotṝṇi
Accusativestotṛ stotṛṇī stotṝṇi
Instrumentalstotṛṇā stotṛbhyām stotṛbhiḥ
Dativestotṛṇe stotṛbhyām stotṛbhyaḥ
Ablativestotṛṇaḥ stotṛbhyām stotṛbhyaḥ
Genitivestotṛṇaḥ stotṛṇoḥ stotṝṇām
Locativestotṛṇi stotṛṇoḥ stotṛṣu

Compound stotṛ -

Adverb -stotṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria