Declension table of ?stotṛ

Deva

MasculineSingularDualPlural
Nominativestotā stotārau stotāraḥ
Vocativestotaḥ stotārau stotāraḥ
Accusativestotāram stotārau stotṝn
Instrumentalstotrā stotṛbhyām stotṛbhiḥ
Dativestotre stotṛbhyām stotṛbhyaḥ
Ablativestotuḥ stotṛbhyām stotṛbhyaḥ
Genitivestotuḥ stotroḥ stotṝṇām
Locativestotari stotroḥ stotṛṣu

Compound stotṛ -

Adverb -stotṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria