Declension table of ?stomavardhanā

Deva

FeminineSingularDualPlural
Nominativestomavardhanā stomavardhane stomavardhanāḥ
Vocativestomavardhane stomavardhane stomavardhanāḥ
Accusativestomavardhanām stomavardhane stomavardhanāḥ
Instrumentalstomavardhanayā stomavardhanābhyām stomavardhanābhiḥ
Dativestomavardhanāyai stomavardhanābhyām stomavardhanābhyaḥ
Ablativestomavardhanāyāḥ stomavardhanābhyām stomavardhanābhyaḥ
Genitivestomavardhanāyāḥ stomavardhanayoḥ stomavardhanānām
Locativestomavardhanāyām stomavardhanayoḥ stomavardhanāsu

Adverb -stomavardhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria