Declension table of ?stomavardhana

Deva

NeuterSingularDualPlural
Nominativestomavardhanam stomavardhane stomavardhanāni
Vocativestomavardhana stomavardhane stomavardhanāni
Accusativestomavardhanam stomavardhane stomavardhanāni
Instrumentalstomavardhanena stomavardhanābhyām stomavardhanaiḥ
Dativestomavardhanāya stomavardhanābhyām stomavardhanebhyaḥ
Ablativestomavardhanāt stomavardhanābhyām stomavardhanebhyaḥ
Genitivestomavardhanasya stomavardhanayoḥ stomavardhanānām
Locativestomavardhane stomavardhanayoḥ stomavardhaneṣu

Compound stomavardhana -

Adverb -stomavardhanam -stomavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria