Declension table of ?stomavardhana

Deva

MasculineSingularDualPlural
Nominativestomavardhanaḥ stomavardhanau stomavardhanāḥ
Vocativestomavardhana stomavardhanau stomavardhanāḥ
Accusativestomavardhanam stomavardhanau stomavardhanān
Instrumentalstomavardhanena stomavardhanābhyām stomavardhanaiḥ stomavardhanebhiḥ
Dativestomavardhanāya stomavardhanābhyām stomavardhanebhyaḥ
Ablativestomavardhanāt stomavardhanābhyām stomavardhanebhyaḥ
Genitivestomavardhanasya stomavardhanayoḥ stomavardhanānām
Locativestomavardhane stomavardhanayoḥ stomavardhaneṣu

Compound stomavardhana -

Adverb -stomavardhanam -stomavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria