Declension table of ?stomapṛṣṭhā

Deva

FeminineSingularDualPlural
Nominativestomapṛṣṭhā stomapṛṣṭhe stomapṛṣṭhāḥ
Vocativestomapṛṣṭhe stomapṛṣṭhe stomapṛṣṭhāḥ
Accusativestomapṛṣṭhām stomapṛṣṭhe stomapṛṣṭhāḥ
Instrumentalstomapṛṣṭhayā stomapṛṣṭhābhyām stomapṛṣṭhābhiḥ
Dativestomapṛṣṭhāyai stomapṛṣṭhābhyām stomapṛṣṭhābhyaḥ
Ablativestomapṛṣṭhāyāḥ stomapṛṣṭhābhyām stomapṛṣṭhābhyaḥ
Genitivestomapṛṣṭhāyāḥ stomapṛṣṭhayoḥ stomapṛṣṭhānām
Locativestomapṛṣṭhāyām stomapṛṣṭhayoḥ stomapṛṣṭhāsu

Adverb -stomapṛṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria