Declension table of ?stomapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativestomapṛṣṭhaḥ stomapṛṣṭhau stomapṛṣṭhāḥ
Vocativestomapṛṣṭha stomapṛṣṭhau stomapṛṣṭhāḥ
Accusativestomapṛṣṭham stomapṛṣṭhau stomapṛṣṭhān
Instrumentalstomapṛṣṭhena stomapṛṣṭhābhyām stomapṛṣṭhaiḥ stomapṛṣṭhebhiḥ
Dativestomapṛṣṭhāya stomapṛṣṭhābhyām stomapṛṣṭhebhyaḥ
Ablativestomapṛṣṭhāt stomapṛṣṭhābhyām stomapṛṣṭhebhyaḥ
Genitivestomapṛṣṭhasya stomapṛṣṭhayoḥ stomapṛṣṭhānām
Locativestomapṛṣṭhe stomapṛṣṭhayoḥ stomapṛṣṭheṣu

Compound stomapṛṣṭha -

Adverb -stomapṛṣṭham -stomapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria