Declension table of ?stomabhāga

Deva

NeuterSingularDualPlural
Nominativestomabhāgam stomabhāge stomabhāgāni
Vocativestomabhāga stomabhāge stomabhāgāni
Accusativestomabhāgam stomabhāge stomabhāgāni
Instrumentalstomabhāgena stomabhāgābhyām stomabhāgaiḥ
Dativestomabhāgāya stomabhāgābhyām stomabhāgebhyaḥ
Ablativestomabhāgāt stomabhāgābhyām stomabhāgebhyaḥ
Genitivestomabhāgasya stomabhāgayoḥ stomabhāgānām
Locativestomabhāge stomabhāgayoḥ stomabhāgeṣu

Compound stomabhāga -

Adverb -stomabhāgam -stomabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria