Declension table of ?stomabhāga

Deva

MasculineSingularDualPlural
Nominativestomabhāgaḥ stomabhāgau stomabhāgāḥ
Vocativestomabhāga stomabhāgau stomabhāgāḥ
Accusativestomabhāgam stomabhāgau stomabhāgān
Instrumentalstomabhāgena stomabhāgābhyām stomabhāgaiḥ stomabhāgebhiḥ
Dativestomabhāgāya stomabhāgābhyām stomabhāgebhyaḥ
Ablativestomabhāgāt stomabhāgābhyām stomabhāgebhyaḥ
Genitivestomabhāgasya stomabhāgayoḥ stomabhāgānām
Locativestomabhāge stomabhāgayoḥ stomabhāgeṣu

Compound stomabhāga -

Adverb -stomabhāgam -stomabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria