Declension table of ?stomāyana

Deva

NeuterSingularDualPlural
Nominativestomāyanam stomāyane stomāyanāni
Vocativestomāyana stomāyane stomāyanāni
Accusativestomāyanam stomāyane stomāyanāni
Instrumentalstomāyanena stomāyanābhyām stomāyanaiḥ
Dativestomāyanāya stomāyanābhyām stomāyanebhyaḥ
Ablativestomāyanāt stomāyanābhyām stomāyanebhyaḥ
Genitivestomāyanasya stomāyanayoḥ stomāyanānām
Locativestomāyane stomāyanayoḥ stomāyaneṣu

Compound stomāyana -

Adverb -stomāyanam -stomāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria