Declension table of ?stokonmiṣat

Deva

NeuterSingularDualPlural
Nominativestokonmiṣat stokonmiṣantī stokonmiṣatī stokonmiṣanti
Vocativestokonmiṣat stokonmiṣantī stokonmiṣatī stokonmiṣanti
Accusativestokonmiṣat stokonmiṣantī stokonmiṣatī stokonmiṣanti
Instrumentalstokonmiṣatā stokonmiṣadbhyām stokonmiṣadbhiḥ
Dativestokonmiṣate stokonmiṣadbhyām stokonmiṣadbhyaḥ
Ablativestokonmiṣataḥ stokonmiṣadbhyām stokonmiṣadbhyaḥ
Genitivestokonmiṣataḥ stokonmiṣatoḥ stokonmiṣatām
Locativestokonmiṣati stokonmiṣatoḥ stokonmiṣatsu

Adverb -stokonmiṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria